Declension table of ?kaṇita

Deva

MasculineSingularDualPlural
Nominativekaṇitaḥ kaṇitau kaṇitāḥ
Vocativekaṇita kaṇitau kaṇitāḥ
Accusativekaṇitam kaṇitau kaṇitān
Instrumentalkaṇitena kaṇitābhyām kaṇitaiḥ kaṇitebhiḥ
Dativekaṇitāya kaṇitābhyām kaṇitebhyaḥ
Ablativekaṇitāt kaṇitābhyām kaṇitebhyaḥ
Genitivekaṇitasya kaṇitayoḥ kaṇitānām
Locativekaṇite kaṇitayoḥ kaṇiteṣu

Compound kaṇita -

Adverb -kaṇitam -kaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria