Declension table of ?kaṇayamāna

Deva

NeuterSingularDualPlural
Nominativekaṇayamānam kaṇayamāne kaṇayamānāni
Vocativekaṇayamāna kaṇayamāne kaṇayamānāni
Accusativekaṇayamānam kaṇayamāne kaṇayamānāni
Instrumentalkaṇayamānena kaṇayamānābhyām kaṇayamānaiḥ
Dativekaṇayamānāya kaṇayamānābhyām kaṇayamānebhyaḥ
Ablativekaṇayamānāt kaṇayamānābhyām kaṇayamānebhyaḥ
Genitivekaṇayamānasya kaṇayamānayoḥ kaṇayamānānām
Locativekaṇayamāne kaṇayamānayoḥ kaṇayamāneṣu

Compound kaṇayamāna -

Adverb -kaṇayamānam -kaṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria