Declension table of ?kaṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṇayiṣyamāṇā kaṇayiṣyamāṇe kaṇayiṣyamāṇāḥ
Vocativekaṇayiṣyamāṇe kaṇayiṣyamāṇe kaṇayiṣyamāṇāḥ
Accusativekaṇayiṣyamāṇām kaṇayiṣyamāṇe kaṇayiṣyamāṇāḥ
Instrumentalkaṇayiṣyamāṇayā kaṇayiṣyamāṇābhyām kaṇayiṣyamāṇābhiḥ
Dativekaṇayiṣyamāṇāyai kaṇayiṣyamāṇābhyām kaṇayiṣyamāṇābhyaḥ
Ablativekaṇayiṣyamāṇāyāḥ kaṇayiṣyamāṇābhyām kaṇayiṣyamāṇābhyaḥ
Genitivekaṇayiṣyamāṇāyāḥ kaṇayiṣyamāṇayoḥ kaṇayiṣyamāṇānām
Locativekaṇayiṣyamāṇāyām kaṇayiṣyamāṇayoḥ kaṇayiṣyamāṇāsu

Adverb -kaṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria