Declension table of ?kaṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṇayiṣyamāṇaḥ kaṇayiṣyamāṇau kaṇayiṣyamāṇāḥ
Vocativekaṇayiṣyamāṇa kaṇayiṣyamāṇau kaṇayiṣyamāṇāḥ
Accusativekaṇayiṣyamāṇam kaṇayiṣyamāṇau kaṇayiṣyamāṇān
Instrumentalkaṇayiṣyamāṇena kaṇayiṣyamāṇābhyām kaṇayiṣyamāṇaiḥ kaṇayiṣyamāṇebhiḥ
Dativekaṇayiṣyamāṇāya kaṇayiṣyamāṇābhyām kaṇayiṣyamāṇebhyaḥ
Ablativekaṇayiṣyamāṇāt kaṇayiṣyamāṇābhyām kaṇayiṣyamāṇebhyaḥ
Genitivekaṇayiṣyamāṇasya kaṇayiṣyamāṇayoḥ kaṇayiṣyamāṇānām
Locativekaṇayiṣyamāṇe kaṇayiṣyamāṇayoḥ kaṇayiṣyamāṇeṣu

Compound kaṇayiṣyamāṇa -

Adverb -kaṇayiṣyamāṇam -kaṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria