तिङन्तावली कण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकणयति कणयतः कणयन्ति
मध्यमकणयसि कणयथः कणयथ
उत्तमकणयामि कणयावः कणयामः


आत्मनेपदेएकद्विबहु
प्रथमकणयते कणयेते कणयन्ते
मध्यमकणयसे कणयेथे कणयध्वे
उत्तमकणये कणयावहे कणयामहे


कर्मणिएकद्विबहु
प्रथमकण्यते कण्येते कण्यन्ते
मध्यमकण्यसे कण्येथे कण्यध्वे
उत्तमकण्ये कण्यावहे कण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकणयत् अकणयताम् अकणयन्
मध्यमअकणयः अकणयतम् अकणयत
उत्तमअकणयम् अकणयाव अकणयाम


आत्मनेपदेएकद्विबहु
प्रथमअकणयत अकणयेताम् अकणयन्त
मध्यमअकणयथाः अकणयेथाम् अकणयध्वम्
उत्तमअकणये अकणयावहि अकणयामहि


कर्मणिएकद्विबहु
प्रथमअकण्यत अकण्येताम् अकण्यन्त
मध्यमअकण्यथाः अकण्येथाम् अकण्यध्वम्
उत्तमअकण्ये अकण्यावहि अकण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकणयेत् कणयेताम् कणयेयुः
मध्यमकणयेः कणयेतम् कणयेत
उत्तमकणयेयम् कणयेव कणयेम


आत्मनेपदेएकद्विबहु
प्रथमकणयेत कणयेयाताम् कणयेरन्
मध्यमकणयेथाः कणयेयाथाम् कणयेध्वम्
उत्तमकणयेय कणयेवहि कणयेमहि


कर्मणिएकद्विबहु
प्रथमकण्येत कण्येयाताम् कण्येरन्
मध्यमकण्येथाः कण्येयाथाम् कण्येध्वम्
उत्तमकण्येय कण्येवहि कण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकणयतु कणयताम् कणयन्तु
मध्यमकणय कणयतम् कणयत
उत्तमकणयानि कणयाव कणयाम


आत्मनेपदेएकद्विबहु
प्रथमकणयताम् कणयेताम् कणयन्ताम्
मध्यमकणयस्व कणयेथाम् कणयध्वम्
उत्तमकणयै कणयावहै कणयामहै


कर्मणिएकद्विबहु
प्रथमकण्यताम् कण्येताम् कण्यन्ताम्
मध्यमकण्यस्व कण्येथाम् कण्यध्वम्
उत्तमकण्यै कण्यावहै कण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकणयिष्यति कणयिष्यतः कणयिष्यन्ति
मध्यमकणयिष्यसि कणयिष्यथः कणयिष्यथ
उत्तमकणयिष्यामि कणयिष्यावः कणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकणयिष्यते कणयिष्येते कणयिष्यन्ते
मध्यमकणयिष्यसे कणयिष्येथे कणयिष्यध्वे
उत्तमकणयिष्ये कणयिष्यावहे कणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकणयिता कणयितारौ कणयितारः
मध्यमकणयितासि कणयितास्थः कणयितास्थ
उत्तमकणयितास्मि कणयितास्वः कणयितास्मः

कृदन्त

क्त
कणित m. n. कणिता f.

क्तवतु
कणितवत् m. n. कणितवती f.

शतृ
कणयत् m. n. कणयन्ती f.

शानच्
कणयमान m. n. कणयमाना f.

शानच् कर्मणि
कण्यमान m. n. कण्यमाना f.

लुडादेश पर
कणयिष्यत् m. n. कणयिष्यन्ती f.

लुडादेश आत्म
कणयिष्यमाण m. n. कणयिष्यमाणा f.

तव्य
कणयितव्य m. n. कणयितव्या f.

यत्
कण्य m. n. कण्या f.

अनीयर्
कणनीय m. n. कणनीया f.

अव्यय

तुमुन्
कणयितुम्

क्त्वा
कणयित्वा

ल्यप्
॰कणय्य

लिट्
कणयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकाणयति काणयतः काणयन्ति
मध्यमकाणयसि काणयथः काणयथ
उत्तमकाणयामि काणयावः काणयामः


आत्मनेपदेएकद्विबहु
प्रथमकाणयते काणयेते काणयन्ते
मध्यमकाणयसे काणयेथे काणयध्वे
उत्तमकाणये काणयावहे काणयामहे


कर्मणिएकद्विबहु
प्रथमकाण्यते काण्येते काण्यन्ते
मध्यमकाण्यसे काण्येथे काण्यध्वे
उत्तमकाण्ये काण्यावहे काण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकाणयत् अकाणयताम् अकाणयन्
मध्यमअकाणयः अकाणयतम् अकाणयत
उत्तमअकाणयम् अकाणयाव अकाणयाम


आत्मनेपदेएकद्विबहु
प्रथमअकाणयत अकाणयेताम् अकाणयन्त
मध्यमअकाणयथाः अकाणयेथाम् अकाणयध्वम्
उत्तमअकाणये अकाणयावहि अकाणयामहि


कर्मणिएकद्विबहु
प्रथमअकाण्यत अकाण्येताम् अकाण्यन्त
मध्यमअकाण्यथाः अकाण्येथाम् अकाण्यध्वम्
उत्तमअकाण्ये अकाण्यावहि अकाण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकाणयेत् काणयेताम् काणयेयुः
मध्यमकाणयेः काणयेतम् काणयेत
उत्तमकाणयेयम् काणयेव काणयेम


आत्मनेपदेएकद्विबहु
प्रथमकाणयेत काणयेयाताम् काणयेरन्
मध्यमकाणयेथाः काणयेयाथाम् काणयेध्वम्
उत्तमकाणयेय काणयेवहि काणयेमहि


कर्मणिएकद्विबहु
प्रथमकाण्येत काण्येयाताम् काण्येरन्
मध्यमकाण्येथाः काण्येयाथाम् काण्येध्वम्
उत्तमकाण्येय काण्येवहि काण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकाणयतु काणयताम् काणयन्तु
मध्यमकाणय काणयतम् काणयत
उत्तमकाणयानि काणयाव काणयाम


आत्मनेपदेएकद्विबहु
प्रथमकाणयताम् काणयेताम् काणयन्ताम्
मध्यमकाणयस्व काणयेथाम् काणयध्वम्
उत्तमकाणयै काणयावहै काणयामहै


कर्मणिएकद्विबहु
प्रथमकाण्यताम् काण्येताम् काण्यन्ताम्
मध्यमकाण्यस्व काण्येथाम् काण्यध्वम्
उत्तमकाण्यै काण्यावहै काण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकाणयिष्यति काणयिष्यतः काणयिष्यन्ति
मध्यमकाणयिष्यसि काणयिष्यथः काणयिष्यथ
उत्तमकाणयिष्यामि काणयिष्यावः काणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकाणयिष्यते काणयिष्येते काणयिष्यन्ते
मध्यमकाणयिष्यसे काणयिष्येथे काणयिष्यध्वे
उत्तमकाणयिष्ये काणयिष्यावहे काणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकाणयिता काणयितारौ काणयितारः
मध्यमकाणयितासि काणयितास्थः काणयितास्थ
उत्तमकाणयितास्मि काणयितास्वः काणयितास्मः

कृदन्त

क्त
काणित m. n. काणिता f.

क्तवतु
काणितवत् m. n. काणितवती f.

शतृ
काणयत् m. n. काणयन्ती f.

शानच्
काणयमान m. n. काणयमाना f.

शानच् कर्मणि
काण्यमान m. n. काण्यमाना f.

लुडादेश पर
काणयिष्यत् m. n. काणयिष्यन्ती f.

लुडादेश आत्म
काणयिष्यमाण m. n. काणयिष्यमाणा f.

यत्
काण्य m. n. काण्या f.

अनीयर्
काणनीय m. n. काणनीया f.

तव्य
काणयितव्य m. n. काणयितव्या f.

अव्यय

तुमुन्
काणयितुम्

क्त्वा
काणयित्वा

ल्यप्
॰काण्य

लिट्
काणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria