Declension table of ?kaṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṇayiṣyantī kaṇayiṣyantyau kaṇayiṣyantyaḥ
Vocativekaṇayiṣyanti kaṇayiṣyantyau kaṇayiṣyantyaḥ
Accusativekaṇayiṣyantīm kaṇayiṣyantyau kaṇayiṣyantīḥ
Instrumentalkaṇayiṣyantyā kaṇayiṣyantībhyām kaṇayiṣyantībhiḥ
Dativekaṇayiṣyantyai kaṇayiṣyantībhyām kaṇayiṣyantībhyaḥ
Ablativekaṇayiṣyantyāḥ kaṇayiṣyantībhyām kaṇayiṣyantībhyaḥ
Genitivekaṇayiṣyantyāḥ kaṇayiṣyantyoḥ kaṇayiṣyantīnām
Locativekaṇayiṣyantyām kaṇayiṣyantyoḥ kaṇayiṣyantīṣu

Compound kaṇayiṣyanti - kaṇayiṣyantī -

Adverb -kaṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria