Declension table of ?kaṇya

Deva

NeuterSingularDualPlural
Nominativekaṇyam kaṇye kaṇyāni
Vocativekaṇya kaṇye kaṇyāni
Accusativekaṇyam kaṇye kaṇyāni
Instrumentalkaṇyena kaṇyābhyām kaṇyaiḥ
Dativekaṇyāya kaṇyābhyām kaṇyebhyaḥ
Ablativekaṇyāt kaṇyābhyām kaṇyebhyaḥ
Genitivekaṇyasya kaṇyayoḥ kaṇyānām
Locativekaṇye kaṇyayoḥ kaṇyeṣu

Compound kaṇya -

Adverb -kaṇyam -kaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria