Declension table of ?kaṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativekaṇayiṣyat kaṇayiṣyantī kaṇayiṣyatī kaṇayiṣyanti
Vocativekaṇayiṣyat kaṇayiṣyantī kaṇayiṣyatī kaṇayiṣyanti
Accusativekaṇayiṣyat kaṇayiṣyantī kaṇayiṣyatī kaṇayiṣyanti
Instrumentalkaṇayiṣyatā kaṇayiṣyadbhyām kaṇayiṣyadbhiḥ
Dativekaṇayiṣyate kaṇayiṣyadbhyām kaṇayiṣyadbhyaḥ
Ablativekaṇayiṣyataḥ kaṇayiṣyadbhyām kaṇayiṣyadbhyaḥ
Genitivekaṇayiṣyataḥ kaṇayiṣyatoḥ kaṇayiṣyatām
Locativekaṇayiṣyati kaṇayiṣyatoḥ kaṇayiṣyatsu

Adverb -kaṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria