Declension table of ?kaṇayat

Deva

MasculineSingularDualPlural
Nominativekaṇayan kaṇayantau kaṇayantaḥ
Vocativekaṇayan kaṇayantau kaṇayantaḥ
Accusativekaṇayantam kaṇayantau kaṇayataḥ
Instrumentalkaṇayatā kaṇayadbhyām kaṇayadbhiḥ
Dativekaṇayate kaṇayadbhyām kaṇayadbhyaḥ
Ablativekaṇayataḥ kaṇayadbhyām kaṇayadbhyaḥ
Genitivekaṇayataḥ kaṇayatoḥ kaṇayatām
Locativekaṇayati kaṇayatoḥ kaṇayatsu

Compound kaṇayat -

Adverb -kaṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria