Declension table of ?kaṇya

Deva

MasculineSingularDualPlural
Nominativekaṇyaḥ kaṇyau kaṇyāḥ
Vocativekaṇya kaṇyau kaṇyāḥ
Accusativekaṇyam kaṇyau kaṇyān
Instrumentalkaṇyena kaṇyābhyām kaṇyaiḥ kaṇyebhiḥ
Dativekaṇyāya kaṇyābhyām kaṇyebhyaḥ
Ablativekaṇyāt kaṇyābhyām kaṇyebhyaḥ
Genitivekaṇyasya kaṇyayoḥ kaṇyānām
Locativekaṇye kaṇyayoḥ kaṇyeṣu

Compound kaṇya -

Adverb -kaṇyam -kaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria