Conjugation tables of ?yūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyūṣāmi yūṣāvaḥ yūṣāmaḥ
Secondyūṣasi yūṣathaḥ yūṣatha
Thirdyūṣati yūṣataḥ yūṣanti


MiddleSingularDualPlural
Firstyūṣe yūṣāvahe yūṣāmahe
Secondyūṣase yūṣethe yūṣadhve
Thirdyūṣate yūṣete yūṣante


PassiveSingularDualPlural
Firstyūṣye yūṣyāvahe yūṣyāmahe
Secondyūṣyase yūṣyethe yūṣyadhve
Thirdyūṣyate yūṣyete yūṣyante


Imperfect

ActiveSingularDualPlural
Firstayūṣam ayūṣāva ayūṣāma
Secondayūṣaḥ ayūṣatam ayūṣata
Thirdayūṣat ayūṣatām ayūṣan


MiddleSingularDualPlural
Firstayūṣe ayūṣāvahi ayūṣāmahi
Secondayūṣathāḥ ayūṣethām ayūṣadhvam
Thirdayūṣata ayūṣetām ayūṣanta


PassiveSingularDualPlural
Firstayūṣye ayūṣyāvahi ayūṣyāmahi
Secondayūṣyathāḥ ayūṣyethām ayūṣyadhvam
Thirdayūṣyata ayūṣyetām ayūṣyanta


Optative

ActiveSingularDualPlural
Firstyūṣeyam yūṣeva yūṣema
Secondyūṣeḥ yūṣetam yūṣeta
Thirdyūṣet yūṣetām yūṣeyuḥ


MiddleSingularDualPlural
Firstyūṣeya yūṣevahi yūṣemahi
Secondyūṣethāḥ yūṣeyāthām yūṣedhvam
Thirdyūṣeta yūṣeyātām yūṣeran


PassiveSingularDualPlural
Firstyūṣyeya yūṣyevahi yūṣyemahi
Secondyūṣyethāḥ yūṣyeyāthām yūṣyedhvam
Thirdyūṣyeta yūṣyeyātām yūṣyeran


Imperative

ActiveSingularDualPlural
Firstyūṣāṇi yūṣāva yūṣāma
Secondyūṣa yūṣatam yūṣata
Thirdyūṣatu yūṣatām yūṣantu


MiddleSingularDualPlural
Firstyūṣai yūṣāvahai yūṣāmahai
Secondyūṣasva yūṣethām yūṣadhvam
Thirdyūṣatām yūṣetām yūṣantām


PassiveSingularDualPlural
Firstyūṣyai yūṣyāvahai yūṣyāmahai
Secondyūṣyasva yūṣyethām yūṣyadhvam
Thirdyūṣyatām yūṣyetām yūṣyantām


Future

ActiveSingularDualPlural
Firstyūṣiṣyāmi yūṣiṣyāvaḥ yūṣiṣyāmaḥ
Secondyūṣiṣyasi yūṣiṣyathaḥ yūṣiṣyatha
Thirdyūṣiṣyati yūṣiṣyataḥ yūṣiṣyanti


MiddleSingularDualPlural
Firstyūṣiṣye yūṣiṣyāvahe yūṣiṣyāmahe
Secondyūṣiṣyase yūṣiṣyethe yūṣiṣyadhve
Thirdyūṣiṣyate yūṣiṣyete yūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyūṣitāsmi yūṣitāsvaḥ yūṣitāsmaḥ
Secondyūṣitāsi yūṣitāsthaḥ yūṣitāstha
Thirdyūṣitā yūṣitārau yūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstyuyūṣa yuyūṣiva yuyūṣima
Secondyuyūṣitha yuyūṣathuḥ yuyūṣa
Thirdyuyūṣa yuyūṣatuḥ yuyūṣuḥ


MiddleSingularDualPlural
Firstyuyūṣe yuyūṣivahe yuyūṣimahe
Secondyuyūṣiṣe yuyūṣāthe yuyūṣidhve
Thirdyuyūṣe yuyūṣāte yuyūṣire


Benedictive

ActiveSingularDualPlural
Firstyūṣyāsam yūṣyāsva yūṣyāsma
Secondyūṣyāḥ yūṣyāstam yūṣyāsta
Thirdyūṣyāt yūṣyāstām yūṣyāsuḥ

Participles

Past Passive Participle
yūṣṭa m. n. yūṣṭā f.

Past Active Participle
yūṣṭavat m. n. yūṣṭavatī f.

Present Active Participle
yūṣat m. n. yūṣantī f.

Present Middle Participle
yūṣamāṇa m. n. yūṣamāṇā f.

Present Passive Participle
yūṣyamāṇa m. n. yūṣyamāṇā f.

Future Active Participle
yūṣiṣyat m. n. yūṣiṣyantī f.

Future Middle Participle
yūṣiṣyamāṇa m. n. yūṣiṣyamāṇā f.

Future Passive Participle
yūṣitavya m. n. yūṣitavyā f.

Future Passive Participle
yūṣya m. n. yūṣyā f.

Future Passive Participle
yūṣaṇīya m. n. yūṣaṇīyā f.

Perfect Active Participle
yuyūṣvas m. n. yuyūṣuṣī f.

Perfect Middle Participle
yuyūṣāṇa m. n. yuyūṣāṇā f.

Indeclinable forms

Infinitive
yūṣitum

Absolutive
yūṣṭvā

Absolutive
-yūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria