Declension table of ?yūṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyūṣiṣyamāṇaḥ yūṣiṣyamāṇau yūṣiṣyamāṇāḥ
Vocativeyūṣiṣyamāṇa yūṣiṣyamāṇau yūṣiṣyamāṇāḥ
Accusativeyūṣiṣyamāṇam yūṣiṣyamāṇau yūṣiṣyamāṇān
Instrumentalyūṣiṣyamāṇena yūṣiṣyamāṇābhyām yūṣiṣyamāṇaiḥ yūṣiṣyamāṇebhiḥ
Dativeyūṣiṣyamāṇāya yūṣiṣyamāṇābhyām yūṣiṣyamāṇebhyaḥ
Ablativeyūṣiṣyamāṇāt yūṣiṣyamāṇābhyām yūṣiṣyamāṇebhyaḥ
Genitiveyūṣiṣyamāṇasya yūṣiṣyamāṇayoḥ yūṣiṣyamāṇānām
Locativeyūṣiṣyamāṇe yūṣiṣyamāṇayoḥ yūṣiṣyamāṇeṣu

Compound yūṣiṣyamāṇa -

Adverb -yūṣiṣyamāṇam -yūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria