Declension table of ?yūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyūṣyamāṇam yūṣyamāṇe yūṣyamāṇāni
Vocativeyūṣyamāṇa yūṣyamāṇe yūṣyamāṇāni
Accusativeyūṣyamāṇam yūṣyamāṇe yūṣyamāṇāni
Instrumentalyūṣyamāṇena yūṣyamāṇābhyām yūṣyamāṇaiḥ
Dativeyūṣyamāṇāya yūṣyamāṇābhyām yūṣyamāṇebhyaḥ
Ablativeyūṣyamāṇāt yūṣyamāṇābhyām yūṣyamāṇebhyaḥ
Genitiveyūṣyamāṇasya yūṣyamāṇayoḥ yūṣyamāṇānām
Locativeyūṣyamāṇe yūṣyamāṇayoḥ yūṣyamāṇeṣu

Compound yūṣyamāṇa -

Adverb -yūṣyamāṇam -yūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria