Declension table of ?yuyūṣāṇa

Deva

NeuterSingularDualPlural
Nominativeyuyūṣāṇam yuyūṣāṇe yuyūṣāṇāni
Vocativeyuyūṣāṇa yuyūṣāṇe yuyūṣāṇāni
Accusativeyuyūṣāṇam yuyūṣāṇe yuyūṣāṇāni
Instrumentalyuyūṣāṇena yuyūṣāṇābhyām yuyūṣāṇaiḥ
Dativeyuyūṣāṇāya yuyūṣāṇābhyām yuyūṣāṇebhyaḥ
Ablativeyuyūṣāṇāt yuyūṣāṇābhyām yuyūṣāṇebhyaḥ
Genitiveyuyūṣāṇasya yuyūṣāṇayoḥ yuyūṣāṇānām
Locativeyuyūṣāṇe yuyūṣāṇayoḥ yuyūṣāṇeṣu

Compound yuyūṣāṇa -

Adverb -yuyūṣāṇam -yuyūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria