Declension table of ?yūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeyūṣamāṇam yūṣamāṇe yūṣamāṇāni
Vocativeyūṣamāṇa yūṣamāṇe yūṣamāṇāni
Accusativeyūṣamāṇam yūṣamāṇe yūṣamāṇāni
Instrumentalyūṣamāṇena yūṣamāṇābhyām yūṣamāṇaiḥ
Dativeyūṣamāṇāya yūṣamāṇābhyām yūṣamāṇebhyaḥ
Ablativeyūṣamāṇāt yūṣamāṇābhyām yūṣamāṇebhyaḥ
Genitiveyūṣamāṇasya yūṣamāṇayoḥ yūṣamāṇānām
Locativeyūṣamāṇe yūṣamāṇayoḥ yūṣamāṇeṣu

Compound yūṣamāṇa -

Adverb -yūṣamāṇam -yūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria