Declension table of ?yūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeyūṣaṇīyā yūṣaṇīye yūṣaṇīyāḥ
Vocativeyūṣaṇīye yūṣaṇīye yūṣaṇīyāḥ
Accusativeyūṣaṇīyām yūṣaṇīye yūṣaṇīyāḥ
Instrumentalyūṣaṇīyayā yūṣaṇīyābhyām yūṣaṇīyābhiḥ
Dativeyūṣaṇīyāyai yūṣaṇīyābhyām yūṣaṇīyābhyaḥ
Ablativeyūṣaṇīyāyāḥ yūṣaṇīyābhyām yūṣaṇīyābhyaḥ
Genitiveyūṣaṇīyāyāḥ yūṣaṇīyayoḥ yūṣaṇīyānām
Locativeyūṣaṇīyāyām yūṣaṇīyayoḥ yūṣaṇīyāsu

Adverb -yūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria