Declension table of ?yūṣṭā

Deva

FeminineSingularDualPlural
Nominativeyūṣṭā yūṣṭe yūṣṭāḥ
Vocativeyūṣṭe yūṣṭe yūṣṭāḥ
Accusativeyūṣṭām yūṣṭe yūṣṭāḥ
Instrumentalyūṣṭayā yūṣṭābhyām yūṣṭābhiḥ
Dativeyūṣṭāyai yūṣṭābhyām yūṣṭābhyaḥ
Ablativeyūṣṭāyāḥ yūṣṭābhyām yūṣṭābhyaḥ
Genitiveyūṣṭāyāḥ yūṣṭayoḥ yūṣṭānām
Locativeyūṣṭāyām yūṣṭayoḥ yūṣṭāsu

Adverb -yūṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria