Declension table of ?yuyūṣvas

Deva

NeuterSingularDualPlural
Nominativeyuyūṣvat yuyūṣuṣī yuyūṣvāṃsi
Vocativeyuyūṣvat yuyūṣuṣī yuyūṣvāṃsi
Accusativeyuyūṣvat yuyūṣuṣī yuyūṣvāṃsi
Instrumentalyuyūṣuṣā yuyūṣvadbhyām yuyūṣvadbhiḥ
Dativeyuyūṣuṣe yuyūṣvadbhyām yuyūṣvadbhyaḥ
Ablativeyuyūṣuṣaḥ yuyūṣvadbhyām yuyūṣvadbhyaḥ
Genitiveyuyūṣuṣaḥ yuyūṣuṣoḥ yuyūṣuṣām
Locativeyuyūṣuṣi yuyūṣuṣoḥ yuyūṣvatsu

Compound yuyūṣvat -

Adverb -yuyūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria