तिङन्तावली ?यूष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
यूषति
यूषतः
यूषन्ति
मध्यम
यूषसि
यूषथः
यूषथ
उत्तम
यूषामि
यूषावः
यूषामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
यूषते
यूषेते
यूषन्ते
मध्यम
यूषसे
यूषेथे
यूषध्वे
उत्तम
यूषे
यूषावहे
यूषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
यूष्यते
यूष्येते
यूष्यन्ते
मध्यम
यूष्यसे
यूष्येथे
यूष्यध्वे
उत्तम
यूष्ये
यूष्यावहे
यूष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अयूषत्
अयूषताम्
अयूषन्
मध्यम
अयूषः
अयूषतम्
अयूषत
उत्तम
अयूषम्
अयूषाव
अयूषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अयूषत
अयूषेताम्
अयूषन्त
मध्यम
अयूषथाः
अयूषेथाम्
अयूषध्वम्
उत्तम
अयूषे
अयूषावहि
अयूषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अयूष्यत
अयूष्येताम्
अयूष्यन्त
मध्यम
अयूष्यथाः
अयूष्येथाम्
अयूष्यध्वम्
उत्तम
अयूष्ये
अयूष्यावहि
अयूष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
यूषेत्
यूषेताम्
यूषेयुः
मध्यम
यूषेः
यूषेतम्
यूषेत
उत्तम
यूषेयम्
यूषेव
यूषेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
यूषेत
यूषेयाताम्
यूषेरन्
मध्यम
यूषेथाः
यूषेयाथाम्
यूषेध्वम्
उत्तम
यूषेय
यूषेवहि
यूषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
यूष्येत
यूष्येयाताम्
यूष्येरन्
मध्यम
यूष्येथाः
यूष्येयाथाम्
यूष्येध्वम्
उत्तम
यूष्येय
यूष्येवहि
यूष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
यूषतु
यूषताम्
यूषन्तु
मध्यम
यूष
यूषतम्
यूषत
उत्तम
यूषाणि
यूषाव
यूषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
यूषताम्
यूषेताम्
यूषन्ताम्
मध्यम
यूषस्व
यूषेथाम्
यूषध्वम्
उत्तम
यूषै
यूषावहै
यूषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
यूष्यताम्
यूष्येताम्
यूष्यन्ताम्
मध्यम
यूष्यस्व
यूष्येथाम्
यूष्यध्वम्
उत्तम
यूष्यै
यूष्यावहै
यूष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
यूषिष्यति
यूषिष्यतः
यूषिष्यन्ति
मध्यम
यूषिष्यसि
यूषिष्यथः
यूषिष्यथ
उत्तम
यूषिष्यामि
यूषिष्यावः
यूषिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
यूषिष्यते
यूषिष्येते
यूषिष्यन्ते
मध्यम
यूषिष्यसे
यूषिष्येथे
यूषिष्यध्वे
उत्तम
यूषिष्ये
यूषिष्यावहे
यूषिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
यूषिता
यूषितारौ
यूषितारः
मध्यम
यूषितासि
यूषितास्थः
यूषितास्थ
उत्तम
यूषितास्मि
यूषितास्वः
यूषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
युयूष
युयूषतुः
युयूषुः
मध्यम
युयूषिथ
युयूषथुः
युयूष
उत्तम
युयूष
युयूषिव
युयूषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
युयूषे
युयूषाते
युयूषिरे
मध्यम
युयूषिषे
युयूषाथे
युयूषिध्वे
उत्तम
युयूषे
युयूषिवहे
युयूषिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
यूष्यात्
यूष्यास्ताम्
यूष्यासुः
मध्यम
यूष्याः
यूष्यास्तम्
यूष्यास्त
उत्तम
यूष्यासम्
यूष्यास्व
यूष्यास्म
कृदन्त
क्त
यूष्ट
m.
n.
यूष्टा
f.
क्तवतु
यूष्टवत्
m.
n.
यूष्टवती
f.
शतृ
यूषत्
m.
n.
यूषन्ती
f.
शानच्
यूषमाण
m.
n.
यूषमाणा
f.
शानच् कर्मणि
यूष्यमाण
m.
n.
यूष्यमाणा
f.
लुडादेश पर
यूषिष्यत्
m.
n.
यूषिष्यन्ती
f.
लुडादेश आत्म
यूषिष्यमाण
m.
n.
यूषिष्यमाणा
f.
तव्य
यूषितव्य
m.
n.
यूषितव्या
f.
यत्
यूष्य
m.
n.
यूष्या
f.
अनीयर्
यूषणीय
m.
n.
यूषणीया
f.
लिडादेश पर
युयूष्वस्
m.
n.
युयूषुषी
f.
लिडादेश आत्म
युयूषाण
m.
n.
युयूषाणा
f.
अव्यय
तुमुन्
यूषितुम्
क्त्वा
यूष्ट्वा
ल्यप्
॰यूष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025