Declension table of ?yūṣitavyā

Deva

FeminineSingularDualPlural
Nominativeyūṣitavyā yūṣitavye yūṣitavyāḥ
Vocativeyūṣitavye yūṣitavye yūṣitavyāḥ
Accusativeyūṣitavyām yūṣitavye yūṣitavyāḥ
Instrumentalyūṣitavyayā yūṣitavyābhyām yūṣitavyābhiḥ
Dativeyūṣitavyāyai yūṣitavyābhyām yūṣitavyābhyaḥ
Ablativeyūṣitavyāyāḥ yūṣitavyābhyām yūṣitavyābhyaḥ
Genitiveyūṣitavyāyāḥ yūṣitavyayoḥ yūṣitavyānām
Locativeyūṣitavyāyām yūṣitavyayoḥ yūṣitavyāsu

Adverb -yūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria