Declension table of ?yūṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyūṣiṣyantī yūṣiṣyantyau yūṣiṣyantyaḥ
Vocativeyūṣiṣyanti yūṣiṣyantyau yūṣiṣyantyaḥ
Accusativeyūṣiṣyantīm yūṣiṣyantyau yūṣiṣyantīḥ
Instrumentalyūṣiṣyantyā yūṣiṣyantībhyām yūṣiṣyantībhiḥ
Dativeyūṣiṣyantyai yūṣiṣyantībhyām yūṣiṣyantībhyaḥ
Ablativeyūṣiṣyantyāḥ yūṣiṣyantībhyām yūṣiṣyantībhyaḥ
Genitiveyūṣiṣyantyāḥ yūṣiṣyantyoḥ yūṣiṣyantīnām
Locativeyūṣiṣyantyām yūṣiṣyantyoḥ yūṣiṣyantīṣu

Compound yūṣiṣyanti - yūṣiṣyantī -

Adverb -yūṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria