Conjugation tables of vrīḍ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstvrīḍaye vrīḍayāvahe vrīḍayāmahe
Secondvrīḍayase vrīḍayethe vrīḍayadhve
Thirdvrīḍayate vrīḍayete vrīḍayante


PassiveSingularDualPlural
Firstvrīḍye vrīḍyāvahe vrīḍyāmahe
Secondvrīḍyase vrīḍyethe vrīḍyadhve
Thirdvrīḍyate vrīḍyete vrīḍyante


Imperfect

MiddleSingularDualPlural
Firstavrīḍaye avrīḍayāvahi avrīḍayāmahi
Secondavrīḍayathāḥ avrīḍayethām avrīḍayadhvam
Thirdavrīḍayata avrīḍayetām avrīḍayanta


PassiveSingularDualPlural
Firstavrīḍye avrīḍyāvahi avrīḍyāmahi
Secondavrīḍyathāḥ avrīḍyethām avrīḍyadhvam
Thirdavrīḍyata avrīḍyetām avrīḍyanta


Optative

MiddleSingularDualPlural
Firstvrīḍayeya vrīḍayevahi vrīḍayemahi
Secondvrīḍayethāḥ vrīḍayeyāthām vrīḍayedhvam
Thirdvrīḍayeta vrīḍayeyātām vrīḍayeran


PassiveSingularDualPlural
Firstvrīḍyeya vrīḍyevahi vrīḍyemahi
Secondvrīḍyethāḥ vrīḍyeyāthām vrīḍyedhvam
Thirdvrīḍyeta vrīḍyeyātām vrīḍyeran


Imperative

MiddleSingularDualPlural
Firstvrīḍayai vrīḍayāvahai vrīḍayāmahai
Secondvrīḍayasva vrīḍayethām vrīḍayadhvam
Thirdvrīḍayatām vrīḍayetām vrīḍayantām


PassiveSingularDualPlural
Firstvrīḍyai vrīḍyāvahai vrīḍyāmahai
Secondvrīḍyasva vrīḍyethām vrīḍyadhvam
Thirdvrīḍyatām vrīḍyetām vrīḍyantām


Future

MiddleSingularDualPlural
Firstvrīḍayiṣye vrīḍayiṣyāvahe vrīḍayiṣyāmahe
Secondvrīḍayiṣyase vrīḍayiṣyethe vrīḍayiṣyadhve
Thirdvrīḍayiṣyate vrīḍayiṣyete vrīḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvrīḍayitāsmi vrīḍayitāsvaḥ vrīḍayitāsmaḥ
Secondvrīḍayitāsi vrīḍayitāsthaḥ vrīḍayitāstha
Thirdvrīḍayitā vrīḍayitārau vrīḍayitāraḥ

Participles

Past Passive Participle
vrīḍita m. n. vrīḍitā f.

Past Active Participle
vrīḍitavat m. n. vrīḍitavatī f.

Present Middle Participle
vrīḍayamāna m. n. vrīḍayamānā f.

Present Passive Participle
vrīḍyamāna m. n. vrīḍyamānā f.

Future Middle Participle
vrīḍayiṣyamāṇa m. n. vrīḍayiṣyamāṇā f.

Future Passive Participle
vrīḍayitavya m. n. vrīḍayitavyā f.

Future Passive Participle
vrīḍya m. n. vrīḍyā f.

Future Passive Participle
vrīḍanīya m. n. vrīḍanīyā f.

Indeclinable forms

Infinitive
vrīḍayitum

Absolutive
vrīḍayitvā

Absolutive
-vrīḍya

Periphrastic Perfect
vrīḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria