Declension table of ?vrīḍitavat

Deva

NeuterSingularDualPlural
Nominativevrīḍitavat vrīḍitavantī vrīḍitavatī vrīḍitavanti
Vocativevrīḍitavat vrīḍitavantī vrīḍitavatī vrīḍitavanti
Accusativevrīḍitavat vrīḍitavantī vrīḍitavatī vrīḍitavanti
Instrumentalvrīḍitavatā vrīḍitavadbhyām vrīḍitavadbhiḥ
Dativevrīḍitavate vrīḍitavadbhyām vrīḍitavadbhyaḥ
Ablativevrīḍitavataḥ vrīḍitavadbhyām vrīḍitavadbhyaḥ
Genitivevrīḍitavataḥ vrīḍitavatoḥ vrīḍitavatām
Locativevrīḍitavati vrīḍitavatoḥ vrīḍitavatsu

Adverb -vrīḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria