Declension table of ?vrīḍayamāna

Deva

NeuterSingularDualPlural
Nominativevrīḍayamānam vrīḍayamāne vrīḍayamānāni
Vocativevrīḍayamāna vrīḍayamāne vrīḍayamānāni
Accusativevrīḍayamānam vrīḍayamāne vrīḍayamānāni
Instrumentalvrīḍayamānena vrīḍayamānābhyām vrīḍayamānaiḥ
Dativevrīḍayamānāya vrīḍayamānābhyām vrīḍayamānebhyaḥ
Ablativevrīḍayamānāt vrīḍayamānābhyām vrīḍayamānebhyaḥ
Genitivevrīḍayamānasya vrīḍayamānayoḥ vrīḍayamānānām
Locativevrīḍayamāne vrīḍayamānayoḥ vrīḍayamāneṣu

Compound vrīḍayamāna -

Adverb -vrīḍayamānam -vrīḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria