Declension table of ?vrīḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevrīḍayiṣyamāṇaḥ vrīḍayiṣyamāṇau vrīḍayiṣyamāṇāḥ
Vocativevrīḍayiṣyamāṇa vrīḍayiṣyamāṇau vrīḍayiṣyamāṇāḥ
Accusativevrīḍayiṣyamāṇam vrīḍayiṣyamāṇau vrīḍayiṣyamāṇān
Instrumentalvrīḍayiṣyamāṇena vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇaiḥ vrīḍayiṣyamāṇebhiḥ
Dativevrīḍayiṣyamāṇāya vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇebhyaḥ
Ablativevrīḍayiṣyamāṇāt vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇebhyaḥ
Genitivevrīḍayiṣyamāṇasya vrīḍayiṣyamāṇayoḥ vrīḍayiṣyamāṇānām
Locativevrīḍayiṣyamāṇe vrīḍayiṣyamāṇayoḥ vrīḍayiṣyamāṇeṣu

Compound vrīḍayiṣyamāṇa -

Adverb -vrīḍayiṣyamāṇam -vrīḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria