Declension table of ?vrīḍitavat

Deva

MasculineSingularDualPlural
Nominativevrīḍitavān vrīḍitavantau vrīḍitavantaḥ
Vocativevrīḍitavan vrīḍitavantau vrīḍitavantaḥ
Accusativevrīḍitavantam vrīḍitavantau vrīḍitavataḥ
Instrumentalvrīḍitavatā vrīḍitavadbhyām vrīḍitavadbhiḥ
Dativevrīḍitavate vrīḍitavadbhyām vrīḍitavadbhyaḥ
Ablativevrīḍitavataḥ vrīḍitavadbhyām vrīḍitavadbhyaḥ
Genitivevrīḍitavataḥ vrīḍitavatoḥ vrīḍitavatām
Locativevrīḍitavati vrīḍitavatoḥ vrīḍitavatsu

Compound vrīḍitavat -

Adverb -vrīḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria