Declension table of ?vrīḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevrīḍayiṣyamāṇam vrīḍayiṣyamāṇe vrīḍayiṣyamāṇāni
Vocativevrīḍayiṣyamāṇa vrīḍayiṣyamāṇe vrīḍayiṣyamāṇāni
Accusativevrīḍayiṣyamāṇam vrīḍayiṣyamāṇe vrīḍayiṣyamāṇāni
Instrumentalvrīḍayiṣyamāṇena vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇaiḥ
Dativevrīḍayiṣyamāṇāya vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇebhyaḥ
Ablativevrīḍayiṣyamāṇāt vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇebhyaḥ
Genitivevrīḍayiṣyamāṇasya vrīḍayiṣyamāṇayoḥ vrīḍayiṣyamāṇānām
Locativevrīḍayiṣyamāṇe vrīḍayiṣyamāṇayoḥ vrīḍayiṣyamāṇeṣu

Compound vrīḍayiṣyamāṇa -

Adverb -vrīḍayiṣyamāṇam -vrīḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria