Declension table of vrīḍita

Deva

NeuterSingularDualPlural
Nominativevrīḍitam vrīḍite vrīḍitāni
Vocativevrīḍita vrīḍite vrīḍitāni
Accusativevrīḍitam vrīḍite vrīḍitāni
Instrumentalvrīḍitena vrīḍitābhyām vrīḍitaiḥ
Dativevrīḍitāya vrīḍitābhyām vrīḍitebhyaḥ
Ablativevrīḍitāt vrīḍitābhyām vrīḍitebhyaḥ
Genitivevrīḍitasya vrīḍitayoḥ vrīḍitānām
Locativevrīḍite vrīḍitayoḥ vrīḍiteṣu

Compound vrīḍita -

Adverb -vrīḍitam -vrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria