तिङन्तावली व्रीड्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमव्रीडयते व्रीडयेते व्रीडयन्ते
मध्यमव्रीडयसे व्रीडयेथे व्रीडयध्वे
उत्तमव्रीडये व्रीडयावहे व्रीडयामहे


कर्मणिएकद्विबहु
प्रथमव्रीड्यते व्रीड्येते व्रीड्यन्ते
मध्यमव्रीड्यसे व्रीड्येथे व्रीड्यध्वे
उत्तमव्रीड्ये व्रीड्यावहे व्रीड्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअव्रीडयत अव्रीडयेताम् अव्रीडयन्त
मध्यमअव्रीडयथाः अव्रीडयेथाम् अव्रीडयध्वम्
उत्तमअव्रीडये अव्रीडयावहि अव्रीडयामहि


कर्मणिएकद्विबहु
प्रथमअव्रीड्यत अव्रीड्येताम् अव्रीड्यन्त
मध्यमअव्रीड्यथाः अव्रीड्येथाम् अव्रीड्यध्वम्
उत्तमअव्रीड्ये अव्रीड्यावहि अव्रीड्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमव्रीडयेत व्रीडयेयाताम् व्रीडयेरन्
मध्यमव्रीडयेथाः व्रीडयेयाथाम् व्रीडयेध्वम्
उत्तमव्रीडयेय व्रीडयेवहि व्रीडयेमहि


कर्मणिएकद्विबहु
प्रथमव्रीड्येत व्रीड्येयाताम् व्रीड्येरन्
मध्यमव्रीड्येथाः व्रीड्येयाथाम् व्रीड्येध्वम्
उत्तमव्रीड्येय व्रीड्येवहि व्रीड्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमव्रीडयताम् व्रीडयेताम् व्रीडयन्ताम्
मध्यमव्रीडयस्व व्रीडयेथाम् व्रीडयध्वम्
उत्तमव्रीडयै व्रीडयावहै व्रीडयामहै


कर्मणिएकद्विबहु
प्रथमव्रीड्यताम् व्रीड्येताम् व्रीड्यन्ताम्
मध्यमव्रीड्यस्व व्रीड्येथाम् व्रीड्यध्वम्
उत्तमव्रीड्यै व्रीड्यावहै व्रीड्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमव्रीडयिष्यते व्रीडयिष्येते व्रीडयिष्यन्ते
मध्यमव्रीडयिष्यसे व्रीडयिष्येथे व्रीडयिष्यध्वे
उत्तमव्रीडयिष्ये व्रीडयिष्यावहे व्रीडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रीडयिता व्रीडयितारौ व्रीडयितारः
मध्यमव्रीडयितासि व्रीडयितास्थः व्रीडयितास्थ
उत्तमव्रीडयितास्मि व्रीडयितास्वः व्रीडयितास्मः

कृदन्त

क्त
व्रीडित m. n. व्रीडिता f.

क्तवतु
व्रीडितवत् m. n. व्रीडितवती f.

शानच्
व्रीडयमान m. n. व्रीडयमाना f.

शानच् कर्मणि
व्रीड्यमान m. n. व्रीड्यमाना f.

लुडादेश आत्म
व्रीडयिष्यमाण m. n. व्रीडयिष्यमाणा f.

तव्य
व्रीडयितव्य m. n. व्रीडयितव्या f.

यत्
व्रीड्य m. n. व्रीड्या f.

अनीयर्
व्रीडनीय m. n. व्रीडनीया f.

अव्यय

तुमुन्
व्रीडयितुम्

क्त्वा
व्रीडयित्वा

ल्यप्
॰व्रीड्य

लिट्
व्रीडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria