Declension table of ?vrīḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevrīḍayiṣyamāṇā vrīḍayiṣyamāṇe vrīḍayiṣyamāṇāḥ
Vocativevrīḍayiṣyamāṇe vrīḍayiṣyamāṇe vrīḍayiṣyamāṇāḥ
Accusativevrīḍayiṣyamāṇām vrīḍayiṣyamāṇe vrīḍayiṣyamāṇāḥ
Instrumentalvrīḍayiṣyamāṇayā vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇābhiḥ
Dativevrīḍayiṣyamāṇāyai vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇābhyaḥ
Ablativevrīḍayiṣyamāṇāyāḥ vrīḍayiṣyamāṇābhyām vrīḍayiṣyamāṇābhyaḥ
Genitivevrīḍayiṣyamāṇāyāḥ vrīḍayiṣyamāṇayoḥ vrīḍayiṣyamāṇānām
Locativevrīḍayiṣyamāṇāyām vrīḍayiṣyamāṇayoḥ vrīḍayiṣyamāṇāsu

Adverb -vrīḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria