Declension table of ?vrīḍayamāna

Deva

MasculineSingularDualPlural
Nominativevrīḍayamānaḥ vrīḍayamānau vrīḍayamānāḥ
Vocativevrīḍayamāna vrīḍayamānau vrīḍayamānāḥ
Accusativevrīḍayamānam vrīḍayamānau vrīḍayamānān
Instrumentalvrīḍayamānena vrīḍayamānābhyām vrīḍayamānaiḥ vrīḍayamānebhiḥ
Dativevrīḍayamānāya vrīḍayamānābhyām vrīḍayamānebhyaḥ
Ablativevrīḍayamānāt vrīḍayamānābhyām vrīḍayamānebhyaḥ
Genitivevrīḍayamānasya vrīḍayamānayoḥ vrīḍayamānānām
Locativevrīḍayamāne vrīḍayamānayoḥ vrīḍayamāneṣu

Compound vrīḍayamāna -

Adverb -vrīḍayamānam -vrīḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria