Conjugation tables of vrata

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvratayāmi vratayāvaḥ vratayāmaḥ
Secondvratayasi vratayathaḥ vratayatha
Thirdvratayati vratayataḥ vratayanti


PassiveSingularDualPlural
Firstvratye vratyāvahe vratyāmahe
Secondvratyase vratyethe vratyadhve
Thirdvratyate vratyete vratyante


Imperfect

ActiveSingularDualPlural
Firstavratayam avratayāva avratayāma
Secondavratayaḥ avratayatam avratayata
Thirdavratayat avratayatām avratayan


PassiveSingularDualPlural
Firstavratye avratyāvahi avratyāmahi
Secondavratyathāḥ avratyethām avratyadhvam
Thirdavratyata avratyetām avratyanta


Optative

ActiveSingularDualPlural
Firstvratayeyam vratayeva vratayema
Secondvratayeḥ vratayetam vratayeta
Thirdvratayet vratayetām vratayeyuḥ


PassiveSingularDualPlural
Firstvratyeya vratyevahi vratyemahi
Secondvratyethāḥ vratyeyāthām vratyedhvam
Thirdvratyeta vratyeyātām vratyeran


Imperative

ActiveSingularDualPlural
Firstvratayāni vratayāva vratayāma
Secondvrataya vratayatam vratayata
Thirdvratayatu vratayatām vratayantu


PassiveSingularDualPlural
Firstvratyai vratyāvahai vratyāmahai
Secondvratyasva vratyethām vratyadhvam
Thirdvratyatām vratyetām vratyantām


Future

ActiveSingularDualPlural
Firstvratayiṣyāmi vratayiṣyāvaḥ vratayiṣyāmaḥ
Secondvratayiṣyasi vratayiṣyathaḥ vratayiṣyatha
Thirdvratayiṣyati vratayiṣyataḥ vratayiṣyanti


MiddleSingularDualPlural
Firstvratayiṣye vratayiṣyāvahe vratayiṣyāmahe
Secondvratayiṣyase vratayiṣyethe vratayiṣyadhve
Thirdvratayiṣyate vratayiṣyete vratayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvratayitāsmi vratayitāsvaḥ vratayitāsmaḥ
Secondvratayitāsi vratayitāsthaḥ vratayitāstha
Thirdvratayitā vratayitārau vratayitāraḥ

Participles

Past Passive Participle
vratita m. n. vratitā f.

Past Active Participle
vratitavat m. n. vratitavatī f.

Present Active Participle
vratayat m. n. vratayantī f.

Present Passive Participle
vratyamāna m. n. vratyamānā f.

Future Active Participle
vratayiṣyat m. n. vratayiṣyantī f.

Future Middle Participle
vratayiṣyamāṇa m. n. vratayiṣyamāṇā f.

Future Passive Participle
vratayitavya m. n. vratayitavyā f.

Future Passive Participle
vratya m. n. vratyā f.

Future Passive Participle
vratanīya m. n. vratanīyā f.

Indeclinable forms

Infinitive
vratayitum

Absolutive
vratayitvā

Periphrastic Perfect
vratayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria