Declension table of ?vratayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevratayiṣyamāṇā vratayiṣyamāṇe vratayiṣyamāṇāḥ
Vocativevratayiṣyamāṇe vratayiṣyamāṇe vratayiṣyamāṇāḥ
Accusativevratayiṣyamāṇām vratayiṣyamāṇe vratayiṣyamāṇāḥ
Instrumentalvratayiṣyamāṇayā vratayiṣyamāṇābhyām vratayiṣyamāṇābhiḥ
Dativevratayiṣyamāṇāyai vratayiṣyamāṇābhyām vratayiṣyamāṇābhyaḥ
Ablativevratayiṣyamāṇāyāḥ vratayiṣyamāṇābhyām vratayiṣyamāṇābhyaḥ
Genitivevratayiṣyamāṇāyāḥ vratayiṣyamāṇayoḥ vratayiṣyamāṇānām
Locativevratayiṣyamāṇāyām vratayiṣyamāṇayoḥ vratayiṣyamāṇāsu

Adverb -vratayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria