तिङन्तावली व्रत

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्रतयति व्रतयतः व्रतयन्ति
मध्यमव्रतयसि व्रतयथः व्रतयथ
उत्तमव्रतयामि व्रतयावः व्रतयामः


कर्मणिएकद्विबहु
प्रथमव्रत्यते व्रत्येते व्रत्यन्ते
मध्यमव्रत्यसे व्रत्येथे व्रत्यध्वे
उत्तमव्रत्ये व्रत्यावहे व्रत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्रतयत् अव्रतयताम् अव्रतयन्
मध्यमअव्रतयः अव्रतयतम् अव्रतयत
उत्तमअव्रतयम् अव्रतयाव अव्रतयाम


कर्मणिएकद्विबहु
प्रथमअव्रत्यत अव्रत्येताम् अव्रत्यन्त
मध्यमअव्रत्यथाः अव्रत्येथाम् अव्रत्यध्वम्
उत्तमअव्रत्ये अव्रत्यावहि अव्रत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रतयेत् व्रतयेताम् व्रतयेयुः
मध्यमव्रतयेः व्रतयेतम् व्रतयेत
उत्तमव्रतयेयम् व्रतयेव व्रतयेम


कर्मणिएकद्विबहु
प्रथमव्रत्येत व्रत्येयाताम् व्रत्येरन्
मध्यमव्रत्येथाः व्रत्येयाथाम् व्रत्येध्वम्
उत्तमव्रत्येय व्रत्येवहि व्रत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्रतयतु व्रतयताम् व्रतयन्तु
मध्यमव्रतय व्रतयतम् व्रतयत
उत्तमव्रतयानि व्रतयाव व्रतयाम


कर्मणिएकद्विबहु
प्रथमव्रत्यताम् व्रत्येताम् व्रत्यन्ताम्
मध्यमव्रत्यस्व व्रत्येथाम् व्रत्यध्वम्
उत्तमव्रत्यै व्रत्यावहै व्रत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्रतयिष्यति व्रतयिष्यतः व्रतयिष्यन्ति
मध्यमव्रतयिष्यसि व्रतयिष्यथः व्रतयिष्यथ
उत्तमव्रतयिष्यामि व्रतयिष्यावः व्रतयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्रतयिष्यते व्रतयिष्येते व्रतयिष्यन्ते
मध्यमव्रतयिष्यसे व्रतयिष्येथे व्रतयिष्यध्वे
उत्तमव्रतयिष्ये व्रतयिष्यावहे व्रतयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रतयिता व्रतयितारौ व्रतयितारः
मध्यमव्रतयितासि व्रतयितास्थः व्रतयितास्थ
उत्तमव्रतयितास्मि व्रतयितास्वः व्रतयितास्मः

कृदन्त

क्त
व्रतित m. n. व्रतिता f.

क्तवतु
व्रतितवत् m. n. व्रतितवती f.

शतृ
व्रतयत् m. n. व्रतयन्ती f.

शानच् कर्मणि
व्रत्यमान m. n. व्रत्यमाना f.

लुडादेश पर
व्रतयिष्यत् m. n. व्रतयिष्यन्ती f.

लुडादेश आत्म
व्रतयिष्यमाण m. n. व्रतयिष्यमाणा f.

तव्य
व्रतयितव्य m. n. व्रतयितव्या f.

यत्
व्रत्य m. n. व्रत्या f.

अनीयर्
व्रतनीय m. n. व्रतनीया f.

अव्यय

तुमुन्
व्रतयितुम्

क्त्वा
व्रतयित्वा

लिट्
व्रतयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria