Declension table of ?vratyamāna

Deva

NeuterSingularDualPlural
Nominativevratyamānam vratyamāne vratyamānāni
Vocativevratyamāna vratyamāne vratyamānāni
Accusativevratyamānam vratyamāne vratyamānāni
Instrumentalvratyamānena vratyamānābhyām vratyamānaiḥ
Dativevratyamānāya vratyamānābhyām vratyamānebhyaḥ
Ablativevratyamānāt vratyamānābhyām vratyamānebhyaḥ
Genitivevratyamānasya vratyamānayoḥ vratyamānānām
Locativevratyamāne vratyamānayoḥ vratyamāneṣu

Compound vratyamāna -

Adverb -vratyamānam -vratyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria