Declension table of ?vratitavatī

Deva

FeminineSingularDualPlural
Nominativevratitavatī vratitavatyau vratitavatyaḥ
Vocativevratitavati vratitavatyau vratitavatyaḥ
Accusativevratitavatīm vratitavatyau vratitavatīḥ
Instrumentalvratitavatyā vratitavatībhyām vratitavatībhiḥ
Dativevratitavatyai vratitavatībhyām vratitavatībhyaḥ
Ablativevratitavatyāḥ vratitavatībhyām vratitavatībhyaḥ
Genitivevratitavatyāḥ vratitavatyoḥ vratitavatīnām
Locativevratitavatyām vratitavatyoḥ vratitavatīṣu

Compound vratitavati - vratitavatī -

Adverb -vratitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria