Declension table of ?vratayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevratayiṣyamāṇam vratayiṣyamāṇe vratayiṣyamāṇāni
Vocativevratayiṣyamāṇa vratayiṣyamāṇe vratayiṣyamāṇāni
Accusativevratayiṣyamāṇam vratayiṣyamāṇe vratayiṣyamāṇāni
Instrumentalvratayiṣyamāṇena vratayiṣyamāṇābhyām vratayiṣyamāṇaiḥ
Dativevratayiṣyamāṇāya vratayiṣyamāṇābhyām vratayiṣyamāṇebhyaḥ
Ablativevratayiṣyamāṇāt vratayiṣyamāṇābhyām vratayiṣyamāṇebhyaḥ
Genitivevratayiṣyamāṇasya vratayiṣyamāṇayoḥ vratayiṣyamāṇānām
Locativevratayiṣyamāṇe vratayiṣyamāṇayoḥ vratayiṣyamāṇeṣu

Compound vratayiṣyamāṇa -

Adverb -vratayiṣyamāṇam -vratayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria