Declension table of ?vratitavat

Deva

MasculineSingularDualPlural
Nominativevratitavān vratitavantau vratitavantaḥ
Vocativevratitavan vratitavantau vratitavantaḥ
Accusativevratitavantam vratitavantau vratitavataḥ
Instrumentalvratitavatā vratitavadbhyām vratitavadbhiḥ
Dativevratitavate vratitavadbhyām vratitavadbhyaḥ
Ablativevratitavataḥ vratitavadbhyām vratitavadbhyaḥ
Genitivevratitavataḥ vratitavatoḥ vratitavatām
Locativevratitavati vratitavatoḥ vratitavatsu

Compound vratitavat -

Adverb -vratitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria