Declension table of ?vratayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevratayiṣyamāṇaḥ vratayiṣyamāṇau vratayiṣyamāṇāḥ
Vocativevratayiṣyamāṇa vratayiṣyamāṇau vratayiṣyamāṇāḥ
Accusativevratayiṣyamāṇam vratayiṣyamāṇau vratayiṣyamāṇān
Instrumentalvratayiṣyamāṇena vratayiṣyamāṇābhyām vratayiṣyamāṇaiḥ vratayiṣyamāṇebhiḥ
Dativevratayiṣyamāṇāya vratayiṣyamāṇābhyām vratayiṣyamāṇebhyaḥ
Ablativevratayiṣyamāṇāt vratayiṣyamāṇābhyām vratayiṣyamāṇebhyaḥ
Genitivevratayiṣyamāṇasya vratayiṣyamāṇayoḥ vratayiṣyamāṇānām
Locativevratayiṣyamāṇe vratayiṣyamāṇayoḥ vratayiṣyamāṇeṣu

Compound vratayiṣyamāṇa -

Adverb -vratayiṣyamāṇam -vratayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria