Declension table of ?vratita

Deva

NeuterSingularDualPlural
Nominativevratitam vratite vratitāni
Vocativevratita vratite vratitāni
Accusativevratitam vratite vratitāni
Instrumentalvratitena vratitābhyām vratitaiḥ
Dativevratitāya vratitābhyām vratitebhyaḥ
Ablativevratitāt vratitābhyām vratitebhyaḥ
Genitivevratitasya vratitayoḥ vratitānām
Locativevratite vratitayoḥ vratiteṣu

Compound vratita -

Adverb -vratitam -vratitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria