Declension table of ?vratitā

Deva

FeminineSingularDualPlural
Nominativevratitā vratite vratitāḥ
Vocativevratite vratite vratitāḥ
Accusativevratitām vratite vratitāḥ
Instrumentalvratitayā vratitābhyām vratitābhiḥ
Dativevratitāyai vratitābhyām vratitābhyaḥ
Ablativevratitāyāḥ vratitābhyām vratitābhyaḥ
Genitivevratitāyāḥ vratitayoḥ vratitānām
Locativevratitāyām vratitayoḥ vratitāsu

Adverb -vratitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria