Conjugation tables of vaira

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstvairāye vairāyāvahe vairāyāmahe
Secondvairāyase vairāyethe vairāyadhve
Thirdvairāyate vairāyete vairāyante


Imperfect

MiddleSingularDualPlural
Firstavairāye avairāyāvahi avairāyāmahi
Secondavairāyathāḥ avairāyethām avairāyadhvam
Thirdavairāyata avairāyetām avairāyanta


Optative

MiddleSingularDualPlural
Firstvairāyeya vairāyevahi vairāyemahi
Secondvairāyethāḥ vairāyeyāthām vairāyedhvam
Thirdvairāyeta vairāyeyātām vairāyeran


Imperative

MiddleSingularDualPlural
Firstvairāyai vairāyāvahai vairāyāmahai
Secondvairāyasva vairāyethām vairāyadhvam
Thirdvairāyatām vairāyetām vairāyantām


Future

ActiveSingularDualPlural
Firstvairāyiṣyāmi vairāyiṣyāvaḥ vairāyiṣyāmaḥ
Secondvairāyiṣyasi vairāyiṣyathaḥ vairāyiṣyatha
Thirdvairāyiṣyati vairāyiṣyataḥ vairāyiṣyanti


MiddleSingularDualPlural
Firstvairāyiṣye vairāyiṣyāvahe vairāyiṣyāmahe
Secondvairāyiṣyase vairāyiṣyethe vairāyiṣyadhve
Thirdvairāyiṣyate vairāyiṣyete vairāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvairāyitāsmi vairāyitāsvaḥ vairāyitāsmaḥ
Secondvairāyitāsi vairāyitāsthaḥ vairāyitāstha
Thirdvairāyitā vairāyitārau vairāyitāraḥ

Participles

Past Passive Participle
vairāyita m. n. vairāyitā f.

Past Active Participle
vairāyitavat m. n. vairāyitavatī f.

Present Middle Participle
vairāyamāṇa m. n. vairāyamāṇā f.

Future Active Participle
vairāyiṣyat m. n. vairāyiṣyantī f.

Future Middle Participle
vairāyiṣyamāṇa m. n. vairāyiṣyamāṇā f.

Future Passive Participle
vairāyitavya m. n. vairāyitavyā f.

Indeclinable forms

Infinitive
vairāyitum

Absolutive
vairāyitvā

Periphrastic Perfect
vairāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria