Declension table of ?vairāyamāṇā

Deva

FeminineSingularDualPlural
Nominativevairāyamāṇā vairāyamāṇe vairāyamāṇāḥ
Vocativevairāyamāṇe vairāyamāṇe vairāyamāṇāḥ
Accusativevairāyamāṇām vairāyamāṇe vairāyamāṇāḥ
Instrumentalvairāyamāṇayā vairāyamāṇābhyām vairāyamāṇābhiḥ
Dativevairāyamāṇāyai vairāyamāṇābhyām vairāyamāṇābhyaḥ
Ablativevairāyamāṇāyāḥ vairāyamāṇābhyām vairāyamāṇābhyaḥ
Genitivevairāyamāṇāyāḥ vairāyamāṇayoḥ vairāyamāṇānām
Locativevairāyamāṇāyām vairāyamāṇayoḥ vairāyamāṇāsu

Adverb -vairāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria