Declension table of ?vairāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevairāyiṣyamāṇā vairāyiṣyamāṇe vairāyiṣyamāṇāḥ
Vocativevairāyiṣyamāṇe vairāyiṣyamāṇe vairāyiṣyamāṇāḥ
Accusativevairāyiṣyamāṇām vairāyiṣyamāṇe vairāyiṣyamāṇāḥ
Instrumentalvairāyiṣyamāṇayā vairāyiṣyamāṇābhyām vairāyiṣyamāṇābhiḥ
Dativevairāyiṣyamāṇāyai vairāyiṣyamāṇābhyām vairāyiṣyamāṇābhyaḥ
Ablativevairāyiṣyamāṇāyāḥ vairāyiṣyamāṇābhyām vairāyiṣyamāṇābhyaḥ
Genitivevairāyiṣyamāṇāyāḥ vairāyiṣyamāṇayoḥ vairāyiṣyamāṇānām
Locativevairāyiṣyamāṇāyām vairāyiṣyamāṇayoḥ vairāyiṣyamāṇāsu

Adverb -vairāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria