Declension table of ?vairāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevairāyiṣyamāṇaḥ vairāyiṣyamāṇau vairāyiṣyamāṇāḥ
Vocativevairāyiṣyamāṇa vairāyiṣyamāṇau vairāyiṣyamāṇāḥ
Accusativevairāyiṣyamāṇam vairāyiṣyamāṇau vairāyiṣyamāṇān
Instrumentalvairāyiṣyamāṇena vairāyiṣyamāṇābhyām vairāyiṣyamāṇaiḥ vairāyiṣyamāṇebhiḥ
Dativevairāyiṣyamāṇāya vairāyiṣyamāṇābhyām vairāyiṣyamāṇebhyaḥ
Ablativevairāyiṣyamāṇāt vairāyiṣyamāṇābhyām vairāyiṣyamāṇebhyaḥ
Genitivevairāyiṣyamāṇasya vairāyiṣyamāṇayoḥ vairāyiṣyamāṇānām
Locativevairāyiṣyamāṇe vairāyiṣyamāṇayoḥ vairāyiṣyamāṇeṣu

Compound vairāyiṣyamāṇa -

Adverb -vairāyiṣyamāṇam -vairāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria