Declension table of ?vairāyitavat

Deva

MasculineSingularDualPlural
Nominativevairāyitavān vairāyitavantau vairāyitavantaḥ
Vocativevairāyitavan vairāyitavantau vairāyitavantaḥ
Accusativevairāyitavantam vairāyitavantau vairāyitavataḥ
Instrumentalvairāyitavatā vairāyitavadbhyām vairāyitavadbhiḥ
Dativevairāyitavate vairāyitavadbhyām vairāyitavadbhyaḥ
Ablativevairāyitavataḥ vairāyitavadbhyām vairāyitavadbhyaḥ
Genitivevairāyitavataḥ vairāyitavatoḥ vairāyitavatām
Locativevairāyitavati vairāyitavatoḥ vairāyitavatsu

Compound vairāyitavat -

Adverb -vairāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria