Declension table of ?vairāyitavyā

Deva

FeminineSingularDualPlural
Nominativevairāyitavyā vairāyitavye vairāyitavyāḥ
Vocativevairāyitavye vairāyitavye vairāyitavyāḥ
Accusativevairāyitavyām vairāyitavye vairāyitavyāḥ
Instrumentalvairāyitavyayā vairāyitavyābhyām vairāyitavyābhiḥ
Dativevairāyitavyāyai vairāyitavyābhyām vairāyitavyābhyaḥ
Ablativevairāyitavyāyāḥ vairāyitavyābhyām vairāyitavyābhyaḥ
Genitivevairāyitavyāyāḥ vairāyitavyayoḥ vairāyitavyānām
Locativevairāyitavyāyām vairāyitavyayoḥ vairāyitavyāsu

Adverb -vairāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria