Declension table of ?vairāyiṣyat

Deva

MasculineSingularDualPlural
Nominativevairāyiṣyan vairāyiṣyantau vairāyiṣyantaḥ
Vocativevairāyiṣyan vairāyiṣyantau vairāyiṣyantaḥ
Accusativevairāyiṣyantam vairāyiṣyantau vairāyiṣyataḥ
Instrumentalvairāyiṣyatā vairāyiṣyadbhyām vairāyiṣyadbhiḥ
Dativevairāyiṣyate vairāyiṣyadbhyām vairāyiṣyadbhyaḥ
Ablativevairāyiṣyataḥ vairāyiṣyadbhyām vairāyiṣyadbhyaḥ
Genitivevairāyiṣyataḥ vairāyiṣyatoḥ vairāyiṣyatām
Locativevairāyiṣyati vairāyiṣyatoḥ vairāyiṣyatsu

Compound vairāyiṣyat -

Adverb -vairāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria