Declension table of ?vairāyitavya

Deva

NeuterSingularDualPlural
Nominativevairāyitavyam vairāyitavye vairāyitavyāni
Vocativevairāyitavya vairāyitavye vairāyitavyāni
Accusativevairāyitavyam vairāyitavye vairāyitavyāni
Instrumentalvairāyitavyena vairāyitavyābhyām vairāyitavyaiḥ
Dativevairāyitavyāya vairāyitavyābhyām vairāyitavyebhyaḥ
Ablativevairāyitavyāt vairāyitavyābhyām vairāyitavyebhyaḥ
Genitivevairāyitavyasya vairāyitavyayoḥ vairāyitavyānām
Locativevairāyitavye vairāyitavyayoḥ vairāyitavyeṣu

Compound vairāyitavya -

Adverb -vairāyitavyam -vairāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria