Declension table of ?vairāyitavatī

Deva

FeminineSingularDualPlural
Nominativevairāyitavatī vairāyitavatyau vairāyitavatyaḥ
Vocativevairāyitavati vairāyitavatyau vairāyitavatyaḥ
Accusativevairāyitavatīm vairāyitavatyau vairāyitavatīḥ
Instrumentalvairāyitavatyā vairāyitavatībhyām vairāyitavatībhiḥ
Dativevairāyitavatyai vairāyitavatībhyām vairāyitavatībhyaḥ
Ablativevairāyitavatyāḥ vairāyitavatībhyām vairāyitavatībhyaḥ
Genitivevairāyitavatyāḥ vairāyitavatyoḥ vairāyitavatīnām
Locativevairāyitavatyām vairāyitavatyoḥ vairāyitavatīṣu

Compound vairāyitavati - vairāyitavatī -

Adverb -vairāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria